Declension table of ?maitreyībrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativemaitreyībrāhmaṇam maitreyībrāhmaṇe maitreyībrāhmaṇāni
Vocativemaitreyībrāhmaṇa maitreyībrāhmaṇe maitreyībrāhmaṇāni
Accusativemaitreyībrāhmaṇam maitreyībrāhmaṇe maitreyībrāhmaṇāni
Instrumentalmaitreyībrāhmaṇena maitreyībrāhmaṇābhyām maitreyībrāhmaṇaiḥ
Dativemaitreyībrāhmaṇāya maitreyībrāhmaṇābhyām maitreyībrāhmaṇebhyaḥ
Ablativemaitreyībrāhmaṇāt maitreyībrāhmaṇābhyām maitreyībrāhmaṇebhyaḥ
Genitivemaitreyībrāhmaṇasya maitreyībrāhmaṇayoḥ maitreyībrāhmaṇānām
Locativemaitreyībrāhmaṇe maitreyībrāhmaṇayoḥ maitreyībrāhmaṇeṣu

Compound maitreyībrāhmaṇa -

Adverb -maitreyībrāhmaṇam -maitreyībrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria