Declension table of ?maitreyavana

Deva

NeuterSingularDualPlural
Nominativemaitreyavanam maitreyavane maitreyavanāni
Vocativemaitreyavana maitreyavane maitreyavanāni
Accusativemaitreyavanam maitreyavane maitreyavanāni
Instrumentalmaitreyavanena maitreyavanābhyām maitreyavanaiḥ
Dativemaitreyavanāya maitreyavanābhyām maitreyavanebhyaḥ
Ablativemaitreyavanāt maitreyavanābhyām maitreyavanebhyaḥ
Genitivemaitreyavanasya maitreyavanayoḥ maitreyavanānām
Locativemaitreyavane maitreyavanayoḥ maitreyavaneṣu

Compound maitreyavana -

Adverb -maitreyavanam -maitreyavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria