Declension table of ?maitravardhraka

Deva

NeuterSingularDualPlural
Nominativemaitravardhrakam maitravardhrake maitravardhrakāṇi
Vocativemaitravardhraka maitravardhrake maitravardhrakāṇi
Accusativemaitravardhrakam maitravardhrake maitravardhrakāṇi
Instrumentalmaitravardhrakeṇa maitravardhrakābhyām maitravardhrakaiḥ
Dativemaitravardhrakāya maitravardhrakābhyām maitravardhrakebhyaḥ
Ablativemaitravardhrakāt maitravardhrakābhyām maitravardhrakebhyaḥ
Genitivemaitravardhrakasya maitravardhrakayoḥ maitravardhrakāṇām
Locativemaitravardhrake maitravardhrakayoḥ maitravardhrakeṣu

Compound maitravardhraka -

Adverb -maitravardhrakam -maitravardhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria