Declension table of ?maitravardhaka

Deva

NeuterSingularDualPlural
Nominativemaitravardhakam maitravardhake maitravardhakāni
Vocativemaitravardhaka maitravardhake maitravardhakāni
Accusativemaitravardhakam maitravardhake maitravardhakāni
Instrumentalmaitravardhakena maitravardhakābhyām maitravardhakaiḥ
Dativemaitravardhakāya maitravardhakābhyām maitravardhakebhyaḥ
Ablativemaitravardhakāt maitravardhakābhyām maitravardhakebhyaḥ
Genitivemaitravardhakasya maitravardhakayoḥ maitravardhakānām
Locativemaitravardhake maitravardhakayoḥ maitravardhakeṣu

Compound maitravardhaka -

Adverb -maitravardhakam -maitravardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria