Declension table of ?maitracitta

Deva

NeuterSingularDualPlural
Nominativemaitracittam maitracitte maitracittāni
Vocativemaitracitta maitracitte maitracittāni
Accusativemaitracittam maitracitte maitracittāni
Instrumentalmaitracittena maitracittābhyām maitracittaiḥ
Dativemaitracittāya maitracittābhyām maitracittebhyaḥ
Ablativemaitracittāt maitracittābhyām maitracittebhyaḥ
Genitivemaitracittasya maitracittayoḥ maitracittānām
Locativemaitracitte maitracittayoḥ maitracitteṣu

Compound maitracitta -

Adverb -maitracittam -maitracittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria