Declension table of ?maitrāyaṇīpariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativemaitrāyaṇīpariśiṣṭam maitrāyaṇīpariśiṣṭe maitrāyaṇīpariśiṣṭāni
Vocativemaitrāyaṇīpariśiṣṭa maitrāyaṇīpariśiṣṭe maitrāyaṇīpariśiṣṭāni
Accusativemaitrāyaṇīpariśiṣṭam maitrāyaṇīpariśiṣṭe maitrāyaṇīpariśiṣṭāni
Instrumentalmaitrāyaṇīpariśiṣṭena maitrāyaṇīpariśiṣṭābhyām maitrāyaṇīpariśiṣṭaiḥ
Dativemaitrāyaṇīpariśiṣṭāya maitrāyaṇīpariśiṣṭābhyām maitrāyaṇīpariśiṣṭebhyaḥ
Ablativemaitrāyaṇīpariśiṣṭāt maitrāyaṇīpariśiṣṭābhyām maitrāyaṇīpariśiṣṭebhyaḥ
Genitivemaitrāyaṇīpariśiṣṭasya maitrāyaṇīpariśiṣṭayoḥ maitrāyaṇīpariśiṣṭānām
Locativemaitrāyaṇīpariśiṣṭe maitrāyaṇīpariśiṣṭayoḥ maitrāyaṇīpariśiṣṭeṣu

Compound maitrāyaṇīpariśiṣṭa -

Adverb -maitrāyaṇīpariśiṣṭam -maitrāyaṇīpariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria