Declension table of ?maitrāyaṇagṛhyapaddhati

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇagṛhyapaddhatiḥ maitrāyaṇagṛhyapaddhatī maitrāyaṇagṛhyapaddhatayaḥ
Vocativemaitrāyaṇagṛhyapaddhate maitrāyaṇagṛhyapaddhatī maitrāyaṇagṛhyapaddhatayaḥ
Accusativemaitrāyaṇagṛhyapaddhatim maitrāyaṇagṛhyapaddhatī maitrāyaṇagṛhyapaddhatīḥ
Instrumentalmaitrāyaṇagṛhyapaddhatyā maitrāyaṇagṛhyapaddhatibhyām maitrāyaṇagṛhyapaddhatibhiḥ
Dativemaitrāyaṇagṛhyapaddhatyai maitrāyaṇagṛhyapaddhataye maitrāyaṇagṛhyapaddhatibhyām maitrāyaṇagṛhyapaddhatibhyaḥ
Ablativemaitrāyaṇagṛhyapaddhatyāḥ maitrāyaṇagṛhyapaddhateḥ maitrāyaṇagṛhyapaddhatibhyām maitrāyaṇagṛhyapaddhatibhyaḥ
Genitivemaitrāyaṇagṛhyapaddhatyāḥ maitrāyaṇagṛhyapaddhateḥ maitrāyaṇagṛhyapaddhatyoḥ maitrāyaṇagṛhyapaddhatīnām
Locativemaitrāyaṇagṛhyapaddhatyām maitrāyaṇagṛhyapaddhatau maitrāyaṇagṛhyapaddhatyoḥ maitrāyaṇagṛhyapaddhatiṣu

Compound maitrāyaṇagṛhyapaddhati -

Adverb -maitrāyaṇagṛhyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria