Declension table of ?maithunadharmin

Deva

NeuterSingularDualPlural
Nominativemaithunadharmi maithunadharmiṇī maithunadharmīṇi
Vocativemaithunadharmin maithunadharmi maithunadharmiṇī maithunadharmīṇi
Accusativemaithunadharmi maithunadharmiṇī maithunadharmīṇi
Instrumentalmaithunadharmiṇā maithunadharmibhyām maithunadharmibhiḥ
Dativemaithunadharmiṇe maithunadharmibhyām maithunadharmibhyaḥ
Ablativemaithunadharmiṇaḥ maithunadharmibhyām maithunadharmibhyaḥ
Genitivemaithunadharmiṇaḥ maithunadharmiṇoḥ maithunadharmiṇām
Locativemaithunadharmiṇi maithunadharmiṇoḥ maithunadharmiṣu

Compound maithunadharmi -

Adverb -maithunadharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria