Declension table of ?mahotsavavidhi

Deva

MasculineSingularDualPlural
Nominativemahotsavavidhiḥ mahotsavavidhī mahotsavavidhayaḥ
Vocativemahotsavavidhe mahotsavavidhī mahotsavavidhayaḥ
Accusativemahotsavavidhim mahotsavavidhī mahotsavavidhīn
Instrumentalmahotsavavidhinā mahotsavavidhibhyām mahotsavavidhibhiḥ
Dativemahotsavavidhaye mahotsavavidhibhyām mahotsavavidhibhyaḥ
Ablativemahotsavavidheḥ mahotsavavidhibhyām mahotsavavidhibhyaḥ
Genitivemahotsavavidheḥ mahotsavavidhyoḥ mahotsavavidhīnām
Locativemahotsavavidhau mahotsavavidhyoḥ mahotsavavidhiṣu

Compound mahotsavavidhi -

Adverb -mahotsavavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria