Declension table of ?mahotsāhā

Deva

FeminineSingularDualPlural
Nominativemahotsāhā mahotsāhe mahotsāhāḥ
Vocativemahotsāhe mahotsāhe mahotsāhāḥ
Accusativemahotsāhām mahotsāhe mahotsāhāḥ
Instrumentalmahotsāhayā mahotsāhābhyām mahotsāhābhiḥ
Dativemahotsāhāyai mahotsāhābhyām mahotsāhābhyaḥ
Ablativemahotsāhāyāḥ mahotsāhābhyām mahotsāhābhyaḥ
Genitivemahotsāhāyāḥ mahotsāhayoḥ mahotsāhānām
Locativemahotsāhāyām mahotsāhayoḥ mahotsāhāsu

Adverb -mahotsāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria