Declension table of ?mahormimat

Deva

NeuterSingularDualPlural
Nominativemahormimat mahormimatī mahormimanti mahormimati
Vocativemahormimat mahormimatī mahormimanti mahormimati
Accusativemahormimatam mahormimatī mahormimanti mahormimati
Instrumentalmahormimatā mahormimadbhyām mahormimadbhiḥ
Dativemahormimate mahormimadbhyām mahormimadbhyaḥ
Ablativemahormimataḥ mahormimadbhyām mahormimadbhyaḥ
Genitivemahormimataḥ mahormimatoḥ mahormimatām
Locativemahormimati mahormimatoḥ mahormimatsu

Adverb -mahormimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria