Declension table of ?mahormiṇī

Deva

FeminineSingularDualPlural
Nominativemahormiṇī mahormiṇyau mahormiṇyaḥ
Vocativemahormiṇi mahormiṇyau mahormiṇyaḥ
Accusativemahormiṇīm mahormiṇyau mahormiṇīḥ
Instrumentalmahormiṇyā mahormiṇībhyām mahormiṇībhiḥ
Dativemahormiṇyai mahormiṇībhyām mahormiṇībhyaḥ
Ablativemahormiṇyāḥ mahormiṇībhyām mahormiṇībhyaḥ
Genitivemahormiṇyāḥ mahormiṇyoḥ mahormiṇīnām
Locativemahormiṇyām mahormiṇyoḥ mahormiṇīṣu

Compound mahormiṇi - mahormiṇī -

Adverb -mahormiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria