Declension table of ?mahopaniṣada

Deva

NeuterSingularDualPlural
Nominativemahopaniṣadam mahopaniṣade mahopaniṣadāni
Vocativemahopaniṣada mahopaniṣade mahopaniṣadāni
Accusativemahopaniṣadam mahopaniṣade mahopaniṣadāni
Instrumentalmahopaniṣadena mahopaniṣadābhyām mahopaniṣadaiḥ
Dativemahopaniṣadāya mahopaniṣadābhyām mahopaniṣadebhyaḥ
Ablativemahopaniṣadāt mahopaniṣadābhyām mahopaniṣadebhyaḥ
Genitivemahopaniṣadasya mahopaniṣadayoḥ mahopaniṣadānām
Locativemahopaniṣade mahopaniṣadayoḥ mahopaniṣadeṣu

Compound mahopaniṣada -

Adverb -mahopaniṣadam -mahopaniṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria