Declension table of ?mahodyama

Deva

NeuterSingularDualPlural
Nominativemahodyamam mahodyame mahodyamāni
Vocativemahodyama mahodyame mahodyamāni
Accusativemahodyamam mahodyame mahodyamāni
Instrumentalmahodyamena mahodyamābhyām mahodyamaiḥ
Dativemahodyamāya mahodyamābhyām mahodyamebhyaḥ
Ablativemahodyamāt mahodyamābhyām mahodyamebhyaḥ
Genitivemahodyamasya mahodyamayoḥ mahodyamānām
Locativemahodyame mahodyamayoḥ mahodyameṣu

Compound mahodyama -

Adverb -mahodyamam -mahodyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria