Declension table of ?mahodyama

Deva

MasculineSingularDualPlural
Nominativemahodyamaḥ mahodyamau mahodyamāḥ
Vocativemahodyama mahodyamau mahodyamāḥ
Accusativemahodyamam mahodyamau mahodyamān
Instrumentalmahodyamena mahodyamābhyām mahodyamaiḥ mahodyamebhiḥ
Dativemahodyamāya mahodyamābhyām mahodyamebhyaḥ
Ablativemahodyamāt mahodyamābhyām mahodyamebhyaḥ
Genitivemahodyamasya mahodyamayoḥ mahodyamānām
Locativemahodyame mahodyamayoḥ mahodyameṣu

Compound mahodyama -

Adverb -mahodyamam -mahodyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria