Declension table of ?mahitvana

Deva

NeuterSingularDualPlural
Nominativemahitvanam mahitvane mahitvanāni
Vocativemahitvana mahitvane mahitvanāni
Accusativemahitvanam mahitvane mahitvanāni
Instrumentalmahitvanena mahitvanābhyām mahitvanaiḥ
Dativemahitvanāya mahitvanābhyām mahitvanebhyaḥ
Ablativemahitvanāt mahitvanābhyām mahitvanebhyaḥ
Genitivemahitvanasya mahitvanayoḥ mahitvanānām
Locativemahitvane mahitvanayoḥ mahitvaneṣu

Compound mahitvana -

Adverb -mahitvanam -mahitvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria