Declension table of ?mahīsuta

Deva

MasculineSingularDualPlural
Nominativemahīsutaḥ mahīsutau mahīsutāḥ
Vocativemahīsuta mahīsutau mahīsutāḥ
Accusativemahīsutam mahīsutau mahīsutān
Instrumentalmahīsutena mahīsutābhyām mahīsutaiḥ mahīsutebhiḥ
Dativemahīsutāya mahīsutābhyām mahīsutebhyaḥ
Ablativemahīsutāt mahīsutābhyām mahīsutebhyaḥ
Genitivemahīsutasya mahīsutayoḥ mahīsutānām
Locativemahīsute mahīsutayoḥ mahīsuteṣu

Compound mahīsuta -

Adverb -mahīsutam -mahīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria