Declension table of ?mahīpraśāsana

Deva

NeuterSingularDualPlural
Nominativemahīpraśāsanam mahīpraśāsane mahīpraśāsanāni
Vocativemahīpraśāsana mahīpraśāsane mahīpraśāsanāni
Accusativemahīpraśāsanam mahīpraśāsane mahīpraśāsanāni
Instrumentalmahīpraśāsanena mahīpraśāsanābhyām mahīpraśāsanaiḥ
Dativemahīpraśāsanāya mahīpraśāsanābhyām mahīpraśāsanebhyaḥ
Ablativemahīpraśāsanāt mahīpraśāsanābhyām mahīpraśāsanebhyaḥ
Genitivemahīpraśāsanasya mahīpraśāsanayoḥ mahīpraśāsanānām
Locativemahīpraśāsane mahīpraśāsanayoḥ mahīpraśāsaneṣu

Compound mahīpraśāsana -

Adverb -mahīpraśāsanam -mahīpraśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria