Declension table of ?mahidatta

Deva

MasculineSingularDualPlural
Nominativemahidattaḥ mahidattau mahidattāḥ
Vocativemahidatta mahidattau mahidattāḥ
Accusativemahidattam mahidattau mahidattān
Instrumentalmahidattena mahidattābhyām mahidattaiḥ mahidattebhiḥ
Dativemahidattāya mahidattābhyām mahidattebhyaḥ
Ablativemahidattāt mahidattābhyām mahidattebhyaḥ
Genitivemahidattasya mahidattayoḥ mahidattānām
Locativemahidatte mahidattayoḥ mahidatteṣu

Compound mahidatta -

Adverb -mahidattam -mahidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria