Declension table of ?mahidāsabudha

Deva

MasculineSingularDualPlural
Nominativemahidāsabudhaḥ mahidāsabudhau mahidāsabudhāḥ
Vocativemahidāsabudha mahidāsabudhau mahidāsabudhāḥ
Accusativemahidāsabudham mahidāsabudhau mahidāsabudhān
Instrumentalmahidāsabudhena mahidāsabudhābhyām mahidāsabudhaiḥ mahidāsabudhebhiḥ
Dativemahidāsabudhāya mahidāsabudhābhyām mahidāsabudhebhyaḥ
Ablativemahidāsabudhāt mahidāsabudhābhyām mahidāsabudhebhyaḥ
Genitivemahidāsabudhasya mahidāsabudhayoḥ mahidāsabudhānām
Locativemahidāsabudhe mahidāsabudhayoḥ mahidāsabudheṣu

Compound mahidāsabudha -

Adverb -mahidāsabudham -mahidāsabudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria