Declension table of ?mahiṣmatā

Deva

FeminineSingularDualPlural
Nominativemahiṣmatā mahiṣmate mahiṣmatāḥ
Vocativemahiṣmate mahiṣmate mahiṣmatāḥ
Accusativemahiṣmatām mahiṣmate mahiṣmatāḥ
Instrumentalmahiṣmatayā mahiṣmatābhyām mahiṣmatābhiḥ
Dativemahiṣmatāyai mahiṣmatābhyām mahiṣmatābhyaḥ
Ablativemahiṣmatāyāḥ mahiṣmatābhyām mahiṣmatābhyaḥ
Genitivemahiṣmatāyāḥ mahiṣmatayoḥ mahiṣmatānām
Locativemahiṣmatāyām mahiṣmatayoḥ mahiṣmatāsu

Adverb -mahiṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria