Declension table of ?mahiṣitā

Deva

FeminineSingularDualPlural
Nominativemahiṣitā mahiṣite mahiṣitāḥ
Vocativemahiṣite mahiṣite mahiṣitāḥ
Accusativemahiṣitām mahiṣite mahiṣitāḥ
Instrumentalmahiṣitayā mahiṣitābhyām mahiṣitābhiḥ
Dativemahiṣitāyai mahiṣitābhyām mahiṣitābhyaḥ
Ablativemahiṣitāyāḥ mahiṣitābhyām mahiṣitābhyaḥ
Genitivemahiṣitāyāḥ mahiṣitayoḥ mahiṣitānām
Locativemahiṣitāyām mahiṣitayoḥ mahiṣitāsu

Adverb -mahiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria