Declension table of ?mahiṣīśataka

Deva

NeuterSingularDualPlural
Nominativemahiṣīśatakam mahiṣīśatake mahiṣīśatakāni
Vocativemahiṣīśataka mahiṣīśatake mahiṣīśatakāni
Accusativemahiṣīśatakam mahiṣīśatake mahiṣīśatakāni
Instrumentalmahiṣīśatakena mahiṣīśatakābhyām mahiṣīśatakaiḥ
Dativemahiṣīśatakāya mahiṣīśatakābhyām mahiṣīśatakebhyaḥ
Ablativemahiṣīśatakāt mahiṣīśatakābhyām mahiṣīśatakebhyaḥ
Genitivemahiṣīśatakasya mahiṣīśatakayoḥ mahiṣīśatakānām
Locativemahiṣīśatake mahiṣīśatakayoḥ mahiṣīśatakeṣu

Compound mahiṣīśataka -

Adverb -mahiṣīśatakam -mahiṣīśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria