Declension table of ?mahiṣīpāla

Deva

MasculineSingularDualPlural
Nominativemahiṣīpālaḥ mahiṣīpālau mahiṣīpālāḥ
Vocativemahiṣīpāla mahiṣīpālau mahiṣīpālāḥ
Accusativemahiṣīpālam mahiṣīpālau mahiṣīpālān
Instrumentalmahiṣīpālena mahiṣīpālābhyām mahiṣīpālaiḥ mahiṣīpālebhiḥ
Dativemahiṣīpālāya mahiṣīpālābhyām mahiṣīpālebhyaḥ
Ablativemahiṣīpālāt mahiṣīpālābhyām mahiṣīpālebhyaḥ
Genitivemahiṣīpālasya mahiṣīpālayoḥ mahiṣīpālānām
Locativemahiṣīpāle mahiṣīpālayoḥ mahiṣīpāleṣu

Compound mahiṣīpāla -

Adverb -mahiṣīpālam -mahiṣīpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria