Declension table of ?mahiṣīdāna

Deva

NeuterSingularDualPlural
Nominativemahiṣīdānam mahiṣīdāne mahiṣīdānāni
Vocativemahiṣīdāna mahiṣīdāne mahiṣīdānāni
Accusativemahiṣīdānam mahiṣīdāne mahiṣīdānāni
Instrumentalmahiṣīdānena mahiṣīdānābhyām mahiṣīdānaiḥ
Dativemahiṣīdānāya mahiṣīdānābhyām mahiṣīdānebhyaḥ
Ablativemahiṣīdānāt mahiṣīdānābhyām mahiṣīdānebhyaḥ
Genitivemahiṣīdānasya mahiṣīdānayoḥ mahiṣīdānānām
Locativemahiṣīdāne mahiṣīdānayoḥ mahiṣīdāneṣu

Compound mahiṣīdāna -

Adverb -mahiṣīdānam -mahiṣīdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria