Declension table of ?mahiṣatva

Deva

NeuterSingularDualPlural
Nominativemahiṣatvam mahiṣatve mahiṣatvāni
Vocativemahiṣatva mahiṣatve mahiṣatvāni
Accusativemahiṣatvam mahiṣatve mahiṣatvāni
Instrumentalmahiṣatvena mahiṣatvābhyām mahiṣatvaiḥ
Dativemahiṣatvāya mahiṣatvābhyām mahiṣatvebhyaḥ
Ablativemahiṣatvāt mahiṣatvābhyām mahiṣatvebhyaḥ
Genitivemahiṣatvasya mahiṣatvayoḥ mahiṣatvānām
Locativemahiṣatve mahiṣatvayoḥ mahiṣatveṣu

Compound mahiṣatva -

Adverb -mahiṣatvam -mahiṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria