Declension table of ?mahiṣapālaka

Deva

MasculineSingularDualPlural
Nominativemahiṣapālakaḥ mahiṣapālakau mahiṣapālakāḥ
Vocativemahiṣapālaka mahiṣapālakau mahiṣapālakāḥ
Accusativemahiṣapālakam mahiṣapālakau mahiṣapālakān
Instrumentalmahiṣapālakena mahiṣapālakābhyām mahiṣapālakaiḥ mahiṣapālakebhiḥ
Dativemahiṣapālakāya mahiṣapālakābhyām mahiṣapālakebhyaḥ
Ablativemahiṣapālakāt mahiṣapālakābhyām mahiṣapālakebhyaḥ
Genitivemahiṣapālakasya mahiṣapālakayoḥ mahiṣapālakānām
Locativemahiṣapālake mahiṣapālakayoḥ mahiṣapālakeṣu

Compound mahiṣapālaka -

Adverb -mahiṣapālakam -mahiṣapālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria