Declension table of ?mahiṣamardinītantra

Deva

NeuterSingularDualPlural
Nominativemahiṣamardinītantram mahiṣamardinītantre mahiṣamardinītantrāṇi
Vocativemahiṣamardinītantra mahiṣamardinītantre mahiṣamardinītantrāṇi
Accusativemahiṣamardinītantram mahiṣamardinītantre mahiṣamardinītantrāṇi
Instrumentalmahiṣamardinītantreṇa mahiṣamardinītantrābhyām mahiṣamardinītantraiḥ
Dativemahiṣamardinītantrāya mahiṣamardinītantrābhyām mahiṣamardinītantrebhyaḥ
Ablativemahiṣamardinītantrāt mahiṣamardinītantrābhyām mahiṣamardinītantrebhyaḥ
Genitivemahiṣamardinītantrasya mahiṣamardinītantrayoḥ mahiṣamardinītantrāṇām
Locativemahiṣamardinītantre mahiṣamardinītantrayoḥ mahiṣamardinītantreṣu

Compound mahiṣamardinītantra -

Adverb -mahiṣamardinītantram -mahiṣamardinītantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria