Declension table of ?mahiṣamardinī

Deva

FeminineSingularDualPlural
Nominativemahiṣamardinī mahiṣamardinyau mahiṣamardinyaḥ
Vocativemahiṣamardini mahiṣamardinyau mahiṣamardinyaḥ
Accusativemahiṣamardinīm mahiṣamardinyau mahiṣamardinīḥ
Instrumentalmahiṣamardinyā mahiṣamardinībhyām mahiṣamardinībhiḥ
Dativemahiṣamardinyai mahiṣamardinībhyām mahiṣamardinībhyaḥ
Ablativemahiṣamardinyāḥ mahiṣamardinībhyām mahiṣamardinībhyaḥ
Genitivemahiṣamardinyāḥ mahiṣamardinyoḥ mahiṣamardinīnām
Locativemahiṣamardinyām mahiṣamardinyoḥ mahiṣamardinīṣu

Compound mahiṣamardini - mahiṣamardinī -

Adverb -mahiṣamardini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria