Declension table of ?mahiṣacara

Deva

NeuterSingularDualPlural
Nominativemahiṣacaram mahiṣacare mahiṣacarāṇi
Vocativemahiṣacara mahiṣacare mahiṣacarāṇi
Accusativemahiṣacaram mahiṣacare mahiṣacarāṇi
Instrumentalmahiṣacareṇa mahiṣacarābhyām mahiṣacaraiḥ
Dativemahiṣacarāya mahiṣacarābhyām mahiṣacarebhyaḥ
Ablativemahiṣacarāt mahiṣacarābhyām mahiṣacarebhyaḥ
Genitivemahiṣacarasya mahiṣacarayoḥ mahiṣacarāṇām
Locativemahiṣacare mahiṣacarayoḥ mahiṣacareṣu

Compound mahiṣacara -

Adverb -mahiṣacaram -mahiṣacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria