Declension table of ?mahiṣāsurasambhava

Deva

MasculineSingularDualPlural
Nominativemahiṣāsurasambhavaḥ mahiṣāsurasambhavau mahiṣāsurasambhavāḥ
Vocativemahiṣāsurasambhava mahiṣāsurasambhavau mahiṣāsurasambhavāḥ
Accusativemahiṣāsurasambhavam mahiṣāsurasambhavau mahiṣāsurasambhavān
Instrumentalmahiṣāsurasambhavena mahiṣāsurasambhavābhyām mahiṣāsurasambhavaiḥ mahiṣāsurasambhavebhiḥ
Dativemahiṣāsurasambhavāya mahiṣāsurasambhavābhyām mahiṣāsurasambhavebhyaḥ
Ablativemahiṣāsurasambhavāt mahiṣāsurasambhavābhyām mahiṣāsurasambhavebhyaḥ
Genitivemahiṣāsurasambhavasya mahiṣāsurasambhavayoḥ mahiṣāsurasambhavānām
Locativemahiṣāsurasambhave mahiṣāsurasambhavayoḥ mahiṣāsurasambhaveṣu

Compound mahiṣāsurasambhava -

Adverb -mahiṣāsurasambhavam -mahiṣāsurasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria