Declension table of ?mahiṣārdana

Deva

MasculineSingularDualPlural
Nominativemahiṣārdanaḥ mahiṣārdanau mahiṣārdanāḥ
Vocativemahiṣārdana mahiṣārdanau mahiṣārdanāḥ
Accusativemahiṣārdanam mahiṣārdanau mahiṣārdanān
Instrumentalmahiṣārdanena mahiṣārdanābhyām mahiṣārdanaiḥ mahiṣārdanebhiḥ
Dativemahiṣārdanāya mahiṣārdanābhyām mahiṣārdanebhyaḥ
Ablativemahiṣārdanāt mahiṣārdanābhyām mahiṣārdanebhyaḥ
Genitivemahiṣārdanasya mahiṣārdanayoḥ mahiṣārdanānām
Locativemahiṣārdane mahiṣārdanayoḥ mahiṣārdaneṣu

Compound mahiṣārdana -

Adverb -mahiṣārdanam -mahiṣārdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria