Declension table of ?maheśvaratva

Deva

NeuterSingularDualPlural
Nominativemaheśvaratvam maheśvaratve maheśvaratvāni
Vocativemaheśvaratva maheśvaratve maheśvaratvāni
Accusativemaheśvaratvam maheśvaratve maheśvaratvāni
Instrumentalmaheśvaratvena maheśvaratvābhyām maheśvaratvaiḥ
Dativemaheśvaratvāya maheśvaratvābhyām maheśvaratvebhyaḥ
Ablativemaheśvaratvāt maheśvaratvābhyām maheśvaratvebhyaḥ
Genitivemaheśvaratvasya maheśvaratvayoḥ maheśvaratvānām
Locativemaheśvaratve maheśvaratvayoḥ maheśvaratveṣu

Compound maheśvaratva -

Adverb -maheśvaratvam -maheśvaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria