Declension table of ?maheśvaranyāyālaṅkāra

Deva

MasculineSingularDualPlural
Nominativemaheśvaranyāyālaṅkāraḥ maheśvaranyāyālaṅkārau maheśvaranyāyālaṅkārāḥ
Vocativemaheśvaranyāyālaṅkāra maheśvaranyāyālaṅkārau maheśvaranyāyālaṅkārāḥ
Accusativemaheśvaranyāyālaṅkāram maheśvaranyāyālaṅkārau maheśvaranyāyālaṅkārān
Instrumentalmaheśvaranyāyālaṅkāreṇa maheśvaranyāyālaṅkārābhyām maheśvaranyāyālaṅkāraiḥ maheśvaranyāyālaṅkārebhiḥ
Dativemaheśvaranyāyālaṅkārāya maheśvaranyāyālaṅkārābhyām maheśvaranyāyālaṅkārebhyaḥ
Ablativemaheśvaranyāyālaṅkārāt maheśvaranyāyālaṅkārābhyām maheśvaranyāyālaṅkārebhyaḥ
Genitivemaheśvaranyāyālaṅkārasya maheśvaranyāyālaṅkārayoḥ maheśvaranyāyālaṅkārāṇām
Locativemaheśvaranyāyālaṅkāre maheśvaranyāyālaṅkārayoḥ maheśvaranyāyālaṅkāreṣu

Compound maheśvaranyāyālaṅkāra -

Adverb -maheśvaranyāyālaṅkāram -maheśvaranyāyālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria