Declension table of ?maheśvaraliṅga

Deva

NeuterSingularDualPlural
Nominativemaheśvaraliṅgam maheśvaraliṅge maheśvaraliṅgāni
Vocativemaheśvaraliṅga maheśvaraliṅge maheśvaraliṅgāni
Accusativemaheśvaraliṅgam maheśvaraliṅge maheśvaraliṅgāni
Instrumentalmaheśvaraliṅgena maheśvaraliṅgābhyām maheśvaraliṅgaiḥ
Dativemaheśvaraliṅgāya maheśvaraliṅgābhyām maheśvaraliṅgebhyaḥ
Ablativemaheśvaraliṅgāt maheśvaraliṅgābhyām maheśvaraliṅgebhyaḥ
Genitivemaheśvaraliṅgasya maheśvaraliṅgayoḥ maheśvaraliṅgānām
Locativemaheśvaraliṅge maheśvaraliṅgayoḥ maheśvaraliṅgeṣu

Compound maheśvaraliṅga -

Adverb -maheśvaraliṅgam -maheśvaraliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria