Declension table of ?maheśvaradīkṣitīya

Deva

NeuterSingularDualPlural
Nominativemaheśvaradīkṣitīyam maheśvaradīkṣitīye maheśvaradīkṣitīyāni
Vocativemaheśvaradīkṣitīya maheśvaradīkṣitīye maheśvaradīkṣitīyāni
Accusativemaheśvaradīkṣitīyam maheśvaradīkṣitīye maheśvaradīkṣitīyāni
Instrumentalmaheśvaradīkṣitīyena maheśvaradīkṣitīyābhyām maheśvaradīkṣitīyaiḥ
Dativemaheśvaradīkṣitīyāya maheśvaradīkṣitīyābhyām maheśvaradīkṣitīyebhyaḥ
Ablativemaheśvaradīkṣitīyāt maheśvaradīkṣitīyābhyām maheśvaradīkṣitīyebhyaḥ
Genitivemaheśvaradīkṣitīyasya maheśvaradīkṣitīyayoḥ maheśvaradīkṣitīyānām
Locativemaheśvaradīkṣitīye maheśvaradīkṣitīyayoḥ maheśvaradīkṣitīyeṣu

Compound maheśvaradīkṣitīya -

Adverb -maheśvaradīkṣitīyam -maheśvaradīkṣitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria