Declension table of ?maheśaliṅga

Deva

NeuterSingularDualPlural
Nominativemaheśaliṅgam maheśaliṅge maheśaliṅgāni
Vocativemaheśaliṅga maheśaliṅge maheśaliṅgāni
Accusativemaheśaliṅgam maheśaliṅge maheśaliṅgāni
Instrumentalmaheśaliṅgena maheśaliṅgābhyām maheśaliṅgaiḥ
Dativemaheśaliṅgāya maheśaliṅgābhyām maheśaliṅgebhyaḥ
Ablativemaheśaliṅgāt maheśaliṅgābhyām maheśaliṅgebhyaḥ
Genitivemaheśaliṅgasya maheśaliṅgayoḥ maheśaliṅgānām
Locativemaheśaliṅge maheśaliṅgayoḥ maheśaliṅgeṣu

Compound maheśaliṅga -

Adverb -maheśaliṅgam -maheśaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria