Declension table of ?maheśabandhu

Deva

MasculineSingularDualPlural
Nominativemaheśabandhuḥ maheśabandhū maheśabandhavaḥ
Vocativemaheśabandho maheśabandhū maheśabandhavaḥ
Accusativemaheśabandhum maheśabandhū maheśabandhūn
Instrumentalmaheśabandhunā maheśabandhubhyām maheśabandhubhiḥ
Dativemaheśabandhave maheśabandhubhyām maheśabandhubhyaḥ
Ablativemaheśabandhoḥ maheśabandhubhyām maheśabandhubhyaḥ
Genitivemaheśabandhoḥ maheśabandhvoḥ maheśabandhūnām
Locativemaheśabandhau maheśabandhvoḥ maheśabandhuṣu

Compound maheśabandhu -

Adverb -maheśabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria