Declension table of ?mahendranātha

Deva

MasculineSingularDualPlural
Nominativemahendranāthaḥ mahendranāthau mahendranāthāḥ
Vocativemahendranātha mahendranāthau mahendranāthāḥ
Accusativemahendranātham mahendranāthau mahendranāthān
Instrumentalmahendranāthena mahendranāthābhyām mahendranāthaiḥ mahendranāthebhiḥ
Dativemahendranāthāya mahendranāthābhyām mahendranāthebhyaḥ
Ablativemahendranāthāt mahendranāthābhyām mahendranāthebhyaḥ
Genitivemahendranāthasya mahendranāthayoḥ mahendranāthānām
Locativemahendranāthe mahendranāthayoḥ mahendranātheṣu

Compound mahendranātha -

Adverb -mahendranātham -mahendranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria