Declension table of ?mahendrācāryaśiṣya

Deva

MasculineSingularDualPlural
Nominativemahendrācāryaśiṣyaḥ mahendrācāryaśiṣyau mahendrācāryaśiṣyāḥ
Vocativemahendrācāryaśiṣya mahendrācāryaśiṣyau mahendrācāryaśiṣyāḥ
Accusativemahendrācāryaśiṣyam mahendrācāryaśiṣyau mahendrācāryaśiṣyān
Instrumentalmahendrācāryaśiṣyeṇa mahendrācāryaśiṣyābhyām mahendrācāryaśiṣyaiḥ mahendrācāryaśiṣyebhiḥ
Dativemahendrācāryaśiṣyāya mahendrācāryaśiṣyābhyām mahendrācāryaśiṣyebhyaḥ
Ablativemahendrācāryaśiṣyāt mahendrācāryaśiṣyābhyām mahendrācāryaśiṣyebhyaḥ
Genitivemahendrācāryaśiṣyasya mahendrācāryaśiṣyayoḥ mahendrācāryaśiṣyāṇām
Locativemahendrācāryaśiṣye mahendrācāryaśiṣyayoḥ mahendrācāryaśiṣyeṣu

Compound mahendrācāryaśiṣya -

Adverb -mahendrācāryaśiṣyam -mahendrācāryaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria