Declension table of ?mahelāpāda

Deva

NeuterSingularDualPlural
Nominativemahelāpādam mahelāpāde mahelāpādāni
Vocativemahelāpāda mahelāpāde mahelāpādāni
Accusativemahelāpādam mahelāpāde mahelāpādāni
Instrumentalmahelāpādena mahelāpādābhyām mahelāpādaiḥ
Dativemahelāpādāya mahelāpādābhyām mahelāpādebhyaḥ
Ablativemahelāpādāt mahelāpādābhyām mahelāpādebhyaḥ
Genitivemahelāpādasya mahelāpādayoḥ mahelāpādānām
Locativemahelāpāde mahelāpādayoḥ mahelāpādeṣu

Compound mahelāpāda -

Adverb -mahelāpādam -mahelāpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria