Declension table of ?mahaudavāhi

Deva

MasculineSingularDualPlural
Nominativemahaudavāhiḥ mahaudavāhī mahaudavāhayaḥ
Vocativemahaudavāhe mahaudavāhī mahaudavāhayaḥ
Accusativemahaudavāhim mahaudavāhī mahaudavāhīn
Instrumentalmahaudavāhinā mahaudavāhibhyām mahaudavāhibhiḥ
Dativemahaudavāhaye mahaudavāhibhyām mahaudavāhibhyaḥ
Ablativemahaudavāheḥ mahaudavāhibhyām mahaudavāhibhyaḥ
Genitivemahaudavāheḥ mahaudavāhyoḥ mahaudavāhīnām
Locativemahaudavāhau mahaudavāhyoḥ mahaudavāhiṣu

Compound mahaudavāhi -

Adverb -mahaudavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria