Declension table of ?mahauṣadha

Deva

NeuterSingularDualPlural
Nominativemahauṣadham mahauṣadhe mahauṣadhāni
Vocativemahauṣadha mahauṣadhe mahauṣadhāni
Accusativemahauṣadham mahauṣadhe mahauṣadhāni
Instrumentalmahauṣadhena mahauṣadhābhyām mahauṣadhaiḥ
Dativemahauṣadhāya mahauṣadhābhyām mahauṣadhebhyaḥ
Ablativemahauṣadhāt mahauṣadhābhyām mahauṣadhebhyaḥ
Genitivemahauṣadhasya mahauṣadhayoḥ mahauṣadhānām
Locativemahauṣadhe mahauṣadhayoḥ mahauṣadheṣu

Compound mahauṣadha -

Adverb -mahauṣadham -mahauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria