Declension table of ?mahatsthāna

Deva

NeuterSingularDualPlural
Nominativemahatsthānam mahatsthāne mahatsthānāni
Vocativemahatsthāna mahatsthāne mahatsthānāni
Accusativemahatsthānam mahatsthāne mahatsthānāni
Instrumentalmahatsthānena mahatsthānābhyām mahatsthānaiḥ
Dativemahatsthānāya mahatsthānābhyām mahatsthānebhyaḥ
Ablativemahatsthānāt mahatsthānābhyām mahatsthānebhyaḥ
Genitivemahatsthānasya mahatsthānayoḥ mahatsthānānām
Locativemahatsthāne mahatsthānayoḥ mahatsthāneṣu

Compound mahatsthāna -

Adverb -mahatsthānam -mahatsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria