Declension table of ?mahatpati

Deva

MasculineSingularDualPlural
Nominativemahatpatiḥ mahatpatī mahatpatayaḥ
Vocativemahatpate mahatpatī mahatpatayaḥ
Accusativemahatpatim mahatpatī mahatpatīn
Instrumentalmahatpatinā mahatpatibhyām mahatpatibhiḥ
Dativemahatpataye mahatpatibhyām mahatpatibhyaḥ
Ablativemahatpateḥ mahatpatibhyām mahatpatibhyaḥ
Genitivemahatpateḥ mahatpatyoḥ mahatpatīnām
Locativemahatpatau mahatpatyoḥ mahatpatiṣu

Compound mahatpati -

Adverb -mahatpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria