Declension table of ?mahasvatā

Deva

FeminineSingularDualPlural
Nominativemahasvatā mahasvate mahasvatāḥ
Vocativemahasvate mahasvate mahasvatāḥ
Accusativemahasvatām mahasvate mahasvatāḥ
Instrumentalmahasvatayā mahasvatābhyām mahasvatābhiḥ
Dativemahasvatāyai mahasvatābhyām mahasvatābhyaḥ
Ablativemahasvatāyāḥ mahasvatābhyām mahasvatābhyaḥ
Genitivemahasvatāyāḥ mahasvatayoḥ mahasvatānām
Locativemahasvatāyām mahasvatayoḥ mahasvatāsu

Adverb -mahasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria