Declension table of mahanta

Deva

MasculineSingularDualPlural
Nominativemahantaḥ mahantau mahantāḥ
Vocativemahanta mahantau mahantāḥ
Accusativemahantam mahantau mahantān
Instrumentalmahantena mahantābhyām mahantaiḥ mahantebhiḥ
Dativemahantāya mahantābhyām mahantebhyaḥ
Ablativemahantāt mahantābhyām mahantebhyaḥ
Genitivemahantasya mahantayoḥ mahantānām
Locativemahante mahantayoḥ mahanteṣu

Compound mahanta -

Adverb -mahantam -mahantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria