Declension table of ?mahanīyaśāsanā

Deva

FeminineSingularDualPlural
Nominativemahanīyaśāsanā mahanīyaśāsane mahanīyaśāsanāḥ
Vocativemahanīyaśāsane mahanīyaśāsane mahanīyaśāsanāḥ
Accusativemahanīyaśāsanām mahanīyaśāsane mahanīyaśāsanāḥ
Instrumentalmahanīyaśāsanayā mahanīyaśāsanābhyām mahanīyaśāsanābhiḥ
Dativemahanīyaśāsanāyai mahanīyaśāsanābhyām mahanīyaśāsanābhyaḥ
Ablativemahanīyaśāsanāyāḥ mahanīyaśāsanābhyām mahanīyaśāsanābhyaḥ
Genitivemahanīyaśāsanāyāḥ mahanīyaśāsanayoḥ mahanīyaśāsanānām
Locativemahanīyaśāsanāyām mahanīyaśāsanayoḥ mahanīyaśāsanāsu

Adverb -mahanīyaśāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria