Declension table of ?mahanīyaśāsana

Deva

MasculineSingularDualPlural
Nominativemahanīyaśāsanaḥ mahanīyaśāsanau mahanīyaśāsanāḥ
Vocativemahanīyaśāsana mahanīyaśāsanau mahanīyaśāsanāḥ
Accusativemahanīyaśāsanam mahanīyaśāsanau mahanīyaśāsanān
Instrumentalmahanīyaśāsanena mahanīyaśāsanābhyām mahanīyaśāsanaiḥ mahanīyaśāsanebhiḥ
Dativemahanīyaśāsanāya mahanīyaśāsanābhyām mahanīyaśāsanebhyaḥ
Ablativemahanīyaśāsanāt mahanīyaśāsanābhyām mahanīyaśāsanebhyaḥ
Genitivemahanīyaśāsanasya mahanīyaśāsanayoḥ mahanīyaśāsanānām
Locativemahanīyaśāsane mahanīyaśāsanayoḥ mahanīyaśāsaneṣu

Compound mahanīyaśāsana -

Adverb -mahanīyaśāsanam -mahanīyaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria