Declension table of ?mahadguṇa

Deva

MasculineSingularDualPlural
Nominativemahadguṇaḥ mahadguṇau mahadguṇāḥ
Vocativemahadguṇa mahadguṇau mahadguṇāḥ
Accusativemahadguṇam mahadguṇau mahadguṇān
Instrumentalmahadguṇena mahadguṇābhyām mahadguṇaiḥ mahadguṇebhiḥ
Dativemahadguṇāya mahadguṇābhyām mahadguṇebhyaḥ
Ablativemahadguṇāt mahadguṇābhyām mahadguṇebhyaḥ
Genitivemahadguṇasya mahadguṇayoḥ mahadguṇānām
Locativemahadguṇe mahadguṇayoḥ mahadguṇeṣu

Compound mahadguṇa -

Adverb -mahadguṇam -mahadguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria